Bhagavadgita !

Chapter 18

Slokas - Moksha Sannyasa Yoga

Sanskrit text in Devanagari, Kannada, Gujarati, English, Telugu

śrīmadbhagavadgīta
mōkṣasannyāsa yōgamu
aṣthādaśō'dhyāyaḥ

arjuna uvāca:
sannyāsasya mahābāhō tattvamicchāmi vēditum|
tyāgasya ca hr̥ṣīkēśa pr̥thakkēśi niṣūdana ||1||

śrībhagavānuvāca:
kāmyānāṁ karmaṇaṁ nyāsaṁ sannyāsaṁ kavayō viduḥ|
sarvakarmaphalatyāgaṁ prāhuḥ tyāgaṁ vicakṣaṇāḥ ||2||

satyājyaṁ dōṣavadityēkē karma prāhuḥ manīṣiṇaḥ|
yajñadāna tapaḥ karma na tyājyamiti cāparē ||3||

niścayaṁ śr̥ṇumē tatra tyāgē bharatasattama|
tyāgōhi puruṣavyāghra trividhaḥ samprakīrtitaḥ ||4||

yajñadāna tapaḥ karma na tyājyaṁ kāryamēvatat |
yajñōdānaṁ tapaścaiva pāvanāni manīṣiṇām ||5||

ētānyapi tu karmāṇi saṅgaṁ tyaktvā phalāni ca|
kartavyānīti mē pārtha niścitaṁ matamuttamam ||6||

niyatasya tu sannyāsaḥ karmaṇō nōpapadyatē|
mōhāttasya parityāgaḥ tāmasaḥ parikīrtitaḥ ||7||

duḥkhamityēva yatkarma kāyaklēśabhayāttyajēt|
sakr̥tvā rājasaṁ tyāgaṁ naiva tyāgaphalaṁ labhēt ||8||

kāryamityēva yatkarma niyataṁ kriyatē'rjuna|
saṅgaṁ tyaktvā phalaṁ caiva tyāgaḥ sāttvikōmataḥ ||9||

na dvēṣṭyakuśalaṁ karma kuśalēnānusajjatē|
tyāgī sattvasamāviṣṭō mēdhāvī chcinnasaṁśayaḥ ||10||

nahi dēhabhr̥tā śakyaṁ tyaktuṁ karmāṇyaśēṣataḥ|
yastu karmaphalatyāgī sa tyāgītyabhidīyatē ||11||

aniṣṭamiṣṭaṁ miśraṁ ca trividhaḥ karmaṇaḥ phalam|
bhavatyatyāgināṁ prētya na tu sannyāsināṁ kvacit ||12||

pañcaitāni mahābāhō kāraṇāni nibōdhamē|
sāṅkhyē kr̥tāntē prōktāni siddhayē sarvakarmaṇām ||13||

adhiṣṭānaṁ tathā kartā karaṇaṁ ca pr̥thagvidham |
vividhāśca pr̥thakcēṣṭā daivaṁ caivātra pañcamam ||14||

śarīravāṅmanōbhiryat karma prārabhatē naraḥ|
nyāyaṁ vā viparītaṁ vā pañcaitē tasya hētavaḥ ||15||

tatraivaṁ sati kartāraṁ ātmānaṁ kēvalaṁ tu yaḥ|
paśyatyakr̥ta buddhitvān na sa paśyati durmatiḥ ||16||

yasya nāhaṅkr̥tō bhāvō buddhiryasya na lipyatē|
hatvā'pi sa imāṁllōkān na hanti na nibadhyatē ||17||

jñānaṁ jñēyaṁ parijñātā trividhā karma cōdanā|
karaṇaṁ karma kartēti trividhaḥ karmasaṅgrahaḥ ||18||

jñānaṁ karma ca kartā ca tridhaiva guṇabhēdataḥ|
prōcyatē guṇasaṅkhyānē yathāvat śr̥ṇutānyapi ||19||

sarvabhūtēṣu yainaikaṁ bhāvamavyayamīkṣatē|
avibhaktaṁ vibhaktēṣu tat jñānaṁ viddhi sāttvikam ||20||

pr̥thaktvēnatu yajñānaṁ nānābhāvānpr̥thagvidhān|
vētti sarvēṣu bhūtēṣu tat jñānaṁ viddhi rājasam ||21||

yattu kr̥tsnavadēkasmin kāryēsaktamahaitukam|
atattvārthavadalpaṁ ca tattāmasamudāhr̥tam ||22||

niyataṁ saṅgarahitam arāgadvēṣataḥ kr̥tam|
aphalaprēpsunā karmayat tat sāttvikamucyatē ||23||

yattukāmēpsunā karma sāhaṅkārēṇa vā punaḥ|
kriyatē bahuḷāyāsaṁ tat rājasamudāhr̥tam ||24||

anubandhaṁ kṣayaṁ hiṁsā manapēkṣya ca pauruṣam|
mōhādārabhyatē karma yat tat tāmasamucyatē ||25||

muktasaṅgō'nahaṁ vādī dhr̥tsāhasamanvitaḥ|
siddhyasiddhyōrnivikāraḥ kartā sāttvika mucyatē ||26||

rāgī karma phalaprēpsuḥ lubdhō hiṁsātmakō'śuciḥ|
harṣaśōkānvitaḥ kartā rājasaḥ parikīrtitaḥ ||27||

ayuktaḥ prākr̥taḥ stabdhaḥ śaṭhō naiṣkr̥tikō'lasaḥ|
viṣādī dīrghasūtrī ca kartā tāmasa ucyatē ||28||

buddhērbhēdaṁ dhr̥tēścaiva guṇataḥ trividhaṁ śr̥ṇu|
prōcyamānamaśēṣēṇa pr̥thaktvēna dhanañjaya ||29||

pravr̥ttiṁca nivr̥ttiṁca kāryākāryē bhayābhayē|
bandhaṁ mōkṣaṁ ca yā vētti buddhiḥ sā pārtha sāttvikī ||30||

yayā dharmamadharmaṁ ca kāryaṁ cā'kāryamēva ca|
ayathāvatprajānāti buddhiḥ sā pārtha rājasī ||31||

adharmaṁ dharmamiti yā manyatē tamasā''vr̥tā|
sarvārthān viparītāṁśca buddhiḥ sā pārtha tāmasī ||32||

dhr̥tyā yayā dhārayatē manaḥ prāṇēndriyakriyāḥ|
yōgēnāvyabhicāriṇyā dhr̥tiḥ sā pārtha sāttvikī ||33||

yayātu dharmakāmārthān dhr̥tyā dhārayatē'rjuna|
prasaṅgēna phalākāṁkṣī dhr̥tiḥ sā pārtha rājasī ||34||

yayā svapnaṁ bhayaṁ śōkaṁ viṣādaṁ madamēva ca|
na vimuñcati durmēdhā dhr̥tiḥ sā pārtha tāmasī ||35||

sukhaṁ tvidānīṁ trividhaṁ śr̥ṇumē bharatarṣabha|
abhyāsādramatē yatra duḥkhāntaṁ ca nigacchati ||36||

yattadagrē viṣamiva pariṇāmē'mr̥tōpamam|
tat sukhaṁ sāttvikaṁ prōktaṁ ātmabuddhi prasādajam ||37||

viṣayēndriya saṁyōgāt yatta dagrē'mr̥tōpamam|
pariṇāmē viṣamiva tat sukhaṁ rājasaṁ smr̥taṁ ||38||

yadagrē cānubandē ca sukhaṁ mōhanamātmanaḥ|
nidrālasya pramādōtthaṁ tat tāmasamudāhr̥tam ||39||

na tadasti pr̥thivyāṁ vā divi dēvēṣu vāpunaḥ|
sattvaṁ prakr̥tijairmuktaṁ yadēbhissyātribhirguṇaiḥ ||40||

brāhmaṇa kṣatriyaviśāṁ śūdrāṇāṁ ca parantapa|
karmāṇi pravibhaktāni svabhāva prabhavairguṇaiḥ ||41||

śamō damaḥ tapaḥ śaucaṁ kṣāntirārjavamēva ca |
jñānaṁ vijñānamāstikyaṁ brāhmaṁ karma svabhāvajam ||42||

śauryaṁ tējō dhr̥tirdākṣyaṁ yuddhēcāpya palāyanam|
dānamīśvarabhāvaśca kṣātraṁ karma svabhāvajam ||43||

kr̥ṣi gōrakṣavāṇijyaṁ vaiśyaṁ karma svabhāvajam|
paricaryātmakaṁ karma śūdrasyāpi svabhāvajam ||44||

svē svē karmaṇyabhirataḥ saṁsiddhiṁ labhatē naraḥ|
svakarma nirataḥ siddhiṁ yathā vindati tat śr̥ṇu ||45||

yataḥ pravr̥tirbhūtānāṁ yēna sarvamidaṁ tatam|
svakarmaṇā tamabhyarcya siddhiṁ vindati mānavaḥ ||46||

śrēyān svadharmō viguṇaḥ paradharmātsvanuṣṭhitāt|
svabhāvaniyataṁ karma kurvannāpnōti kilbiṣam ||47||

sahajaṁ karma kauntēya sadōṣamapi na tyajēt|
sarvārambhahi dōṣēṇa dhūmēnāgnirivāvr̥tāḥ ||48||

asakta buddhiḥ sarvatra jitātmā vigataspr̥haḥ|
naiṣkarmyasiddhiṁ paramāṁ sannyāsēnādhi gacchati ||49||

siddhiṁ prāptō yathā brahma tathā''pnōti nibōdhamē|
samāsēnaiva kauntēya niṣṭhā jñānasya yā parā || 50||

buddhyā viśuddhayā yuktō dhr̥tyā''tmānaṁ niyamya ca|
śabdādīn viṣayāṁ styaktvā rāgadvēṣau vyudasya ca ||51||

viviktasēvī laghvāśī yatavākkāyamānasaḥ|
dhyānayōgaparō nityaṁ vairāgyaṁ samupāśritaḥ ||52||

ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krōdhaṁ parigraham|
vimucya nirmamaḥ śāntō brahmabhūyāya kalpatē ||53||

brahmabhūtaḥ prasannātmā na śōcati nākāṁkṣati|
samaḥ sarvēṣu bhūtēṣu madbhaktiṁ labhatē parām ||54||

bhaktyāmāmabhijānāti yāvānyaścāsmi tattvataḥ|
tatō māṁ tattvatō jñātvā viśatē tadanantaram ||55||

sarvakarmāṇyapi sadā kurvāṇō madvyapāśrayaḥ|
matprasādādavāpnōti śāśvataṁ padamavyayam ||56||

cētasā sarva karmāṇi mayi sannyasya matparaḥ|
buddhiyōgamupāśritya maccittaḥ satataṁ bhava ||57||

maccittasarvadurgāṇi matprasādāttariṣyasi|
atha cēttvamahaṅkārān na śrōṣyasi vinaṁkṣyasi ||58||

yadyahaṅkāramāśritya nayōtsya iti manyasē|
mithyaiṣa vyavasāyastē prakr̥tistvāṁ niyōkṣayati ||59||

svabhāvajēna kauntēya nibaddhassvēna karmaṇā|
kartuṁ nēcchasi manmōhāt kariṣyasyavaśō'pi tat ||60||

īśvaraḥ sarvabhūtānāṁ hr̥ddēśē'rjuna tiṣṭati|
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ||61||

tamēva śaraṇaṁ gaccha sarvabhāvēna bhārata|
tat prāsādātparaṁ śāntiṁ sthānaṁ prāpsyasi śāśvatam ||62||

iti tē jñānamākhyātaṁguhyādguhyataraṁ mayā|
vimr̥śyaitat aśēṣēṇa yathēcchasi tathā kuru ||63||

sarvaguhyatamaṁ bhūyaḥ śr̥ṇumē paramaṁ vacaḥ|
iṣṭō'si mē dr̥ḍhamiti tatō vakṣyāmitē hitam ||64||

manmanābhava madbhaktō madyājīmāṁ namaskuru|
māmē vaiṣyasi satyaṁ tē pratijānē priyō'si mē ||65||

sarvadharmān parityajya māmēkaṁ śaraṇaṁ vraja|
ahaṁ tvā sarvapāpēbhyō mōkṣayiṣyāmi mā śucaḥ ||66||

idaṁ tē nā tapaskāya nā bhaktāya kadācana|
na cā'śuśrūṣavē vācyaṁ na ca māṁ yō'bhyasūyati ||67||

ya imaṁ paramaṁ guhyaṁ madbhaktēṣvabhidhāsyati|
bhaktiṁ mayi parāṁ kr̥tvā māmēvaiṣyatyasaṁśayaḥ ||68||

na ca tasmān manuṣyēṣu kaścinmē priyakr̥ttamaḥ|
bhavitā na ca mē tasmāt anyaḥ priyatarō bhuvi ||69||

adhyēṣyatē ca ya imaṁ dharmyaṁ saṁvādamāvayōḥ|
jñānayajñēna tēnāha miṣṭaḥsyāmiti mē matiḥ ||70||

śraddhavān anasūyaśca śr̥ṇuyādapi yō naraḥ|
sō'pi muktaḥ śubhān lōkān āpnuyātpuṇyakarmaṇām ||71||

kacchidētat śrutaṁ pārtha tvayaikāgrēṇacētasā|
kaccidajñānasammōhaḥ praṇaṣṭastē dhanañjaya ||72||

arjuna uvāca:

naṣṭōmōhaḥ smr̥tirlabdhā tvat prāsādānmayā'cyuta|
sthitō'smi gatasandēhaḥ kariṣyē vacanaṁ tava ||73||

saṁjaya uvāca:

ityāhaṁ vāsudēvasya pārthasya ca mahātmanaḥ|
saṁvādamimamaśrauṣaṁ adbhutaṁ rōmaharṣaṇam ||74||

vyāsaprāsādāt śrutavānētat guhyatamaṁ param|
yōgaṁ yōgēśvarāt kr̥ṣṇāt sākṣāt kathayataḥ svayam ||75||

rājan saṁsmr̥tya saṁsmr̥tya saṁvādamimamadbhutam|
kēśavārjunayōḥ puṇyaṁ hr̥ṣyāmi ca muhurmuhuḥ ||76||

tacca saṁsmr̥tya saṁsmr̥tya rūpamatyadbhutaṁ harēḥ|
vismayō mē mahān rājan hr̥ṣyāmi ca punaḥ punaḥ ||77||

yatra yōgēśvaraḥ kr̥ṣṇō yatra pārthō dhanurdharaḥ |
tatraśrīrvijayō bhūtirdhruvān iti matirmama ||78||

iti śrīmanmahābhāratē śatasahasrikāyāṁ saṁhitāyāṁ vaiyāsikyāṁ
śrīmadbhīṣmaparvaṇi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē mōkṣasannyāsa yōgō nāma
aṣṭādaśō'dhyāyaḥ
||ōṁ tat sat||